श्रीगणेश भाग ३ स्तुती व मराठी श्लोक

1 ✔👇हे इतरांही शेअर करा 👇

श्रीगणेश भाग ३

श्रीगणेशाची रोजची साधना

अभीप्सितार्थ सिद्ध्यर्थम्

अभीप्सितार्थ सिद्ध्यर्थम् पूजितो यः सुरासुरैः । सर्वविघ्नहरस्तस्मै गणाधिपतये नमः ।।

अरे मोरया, मोरया

अरे मोरया, मोरया नाम तुझे । कृपासागरा भक्ती हेचि माहेर माझे ।। तुझी सोंड रे वाकडी एकदंता । मला बुद्धी दे मोरया गुणवंता ।।

गजवदन चतुर्थी

गजवदन चतुर्थी संकटी मोरयाची | पूजा बांधिली माणिका मोतियांची || जुडी वाहिली पुष्प दुर्वांकुरांची | मनी ध्यायिली मूर्त मोरेश्र्वराची ||

गणपति स्तोत्र

निर्विघ्नार्थं हरीशाद्या देवा अपि भजन्ति यम् ॥ मर्त्येः सवक्रतुन्डोऽर्च्य इति गाणेश संमतम् ।।१।। जगत्सृष्ट्यादिहेतुःसा वराश्रुत्युक्तदेवता ॥ गणानांत्वेति मंत्रेण स्तुतोगृत्समदर्षिणा ।।२।। इत्युक्तं तत्पुराणेऽतो गणेशो ब्रह्मणस्पतिः ॥ महाकविर्ज्येष्ठराजः श्रूयते मंत्रकृच्च सः ।।३।। मंत्रं वदत्युक्थमेष प्रनूनं ब्रह्मणस्पतिः ॥ यस्मिन्निन्द्रादयः सर्वे देवा ओकांसिचक्रिरे ।।४।। स प्रभुः सर्वतः पाता यो रेवान्यो अमी वहा ॥ अतोऽर्च्योऽसौ यश्र्चतुरो वसुवित्पुष्टिवर्धनः ॥५॥ वक्रतुन्डॊऽपि सुमुखः साधो गन्ताऽपि चोर्ध्वगः ॥ येऽमुनार्च्यन्ति ते विघ्नैः पराभूताभवंति हि ॥६॥ ये दूर्वान्कुरलाजाद्यैः पूजयन्ति शिवात्मजं ॥ ऐहिकामुष्मिकान् भोगान् भुक्त्वा मुक्तिन्व्रजन्ति ते ॥७॥

गणपती तुझे

गणपती तुझे नांव चांगले । आवडे बहु चित्त रंगले ।। प्रार्थना तुझी गौरी नंदना । हे दयानिधे! श्रीगजानना ।।

महागणपती स्तोत्र

श्रीगणेशाय नमः ॥ नारद उवाच ॥ प्रणम्य शिरसा देवं गौरीपुत्रं विनायकं ॥ भक्तावासं स्मरेन्नित्यं आयुःकामार्थसिद्धये ॥ १॥ प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकम् ॥ तृतीयं कृष्णपिङ्गाक्षं गजवक्त्रं चतुर्थकम् ॥२॥ लंबोदरं पञ्चमं च षष्ठं विकटमेव च ॥ सप्तमं विघ्नराजेन्द्रं धूम्रवर्णं तथाष्टमम् ॥३॥ नवमं भालचन्द्रं च दशमं तु विनायकम् ॥ एकादशं गणपतिं द्वादशम् तु गजाननं ॥४॥ द्वादशैतानि नामानि त्रिसंध्य यः पठेन्नरः ॥ न च विघ्नभयं तस्य सर्वसिद्धिकरं प्रभो ॥५॥ विद्यार्थी लभते विद्या धनार्थी लभते धनं ॥ पुत्रार्थी लभते पुत्रान्मोक्षार्थी लभते गतिन् ॥६॥ जपेद् गणपतिस्तोत्रं षडभिमार्सैः फ़लम् लभेत् ॥ संवत्सरेण सिद्धिं च लभते नात्र संशयः ॥७॥ अष्टभ्यो ब्राह्मणेभ्यश्र्च लिखित्वा यः समर्पयेत् ॥ तस्य विद्या भवेत्सर्वा गणेशस्य प्रसादतः ॥८॥ इति श्रीनारदपुराणे संकटनाशनस्तोत्रं संपूर्णम् ॥

मोरया मोरया

मोरया मोरया, आम्ही बालकाने । तुझीच सेवा करू काय जाणे ।। अन्याय माझे कोट्यानुकोटी । मोरेश्र्वरा! बा तू घाल पोटी ।।

नेत्री दोन हिरे

नेत्री दोन हिरे प्रकाश पसरे, अत्यंत ते साजिरे । माथा शेंदूर झरे वरी बरे, दुर्वांकुरांचे तुरे ।। माझे चित्त विरे मनोरथ पुरे, देखोनि चिंता हरे । गोसावीसुत वासुदेव कवी रे, त्या मोरयाला स्मरे ।।

प्रारंभी विनंती

प्रारंभी विनती करू गणपति विद्यादयासागरा । अज्ञानत्व हरूनि बुद्धीमति दे आराध्य मोरेश्र्वरा ।। चिंता, क्लेश, दारिद्रय, दुःख हरूनि देशांतरा पाठवी । हेरंबा, गणनायका, गजमुखा भक्ता बहु तोषवी ।।

वक्रतुंड महाकाय

वक्रतुंड महाकाय सूर्यकोटी समप्रभ । निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ।।

संकलन :- अशोककाका कुलकर्णी

गणपतीची संपूर्ण माहिती एकाच ठिकाणी पाहा

1 ✔👇हे इतरांही शेअर करा 👇

Leave a Reply

Your email address will not be published. Required fields are marked *