श्री संत ज्ञानेश्वर अष्टक वारकरी भजनी मालिका

1 ✔👇हे इतरांही शेअर करा 👇

ज्ञानेश्वराष्टक
|| श्री ज्ञानेश्वराष्टकं स्तोत्रम् प्रारम्भ ||

कलावज्ञजीवोद्धरार्थावतारं !
कलाङ्काङ्क्तेजोधि कामोदिवक्त्रम्
खलानीशवादापनोदार्हदक्षम् !
समाधिस्तमूर्तिं भजे ज्ञानदेवम्!!१!!

अलङ्कापुरी रम्य सिंहासनस्थं !
पदाम्भोजतेजसःस्फ़ुरद्दिक्प्रदेशम्
विधीन्द्रादिदेवै:सदा स्तुयमानं !
समाधिस्तमूर्तिं भजे ज्ञानदेवम् !!२!!

गदाशङ्खचक्रादिभिर्भाविताङ्गम् !
दानंदसंलक्ष्यनाट्यस्वरुपम् !
यमाद्दष्टभेदाड़ग़योगप्रवीणं !
समाधिस्तमूर्तिं भजे ज्ञानदेवम्!!३!!

लुलायस्यवक्राच्छ्रुतिं पाठ्यन्तं !
प्रतिष्ठान पुर्यासुधीसंघसेव्यम् !
चतुर्वेदतन्त्रेतिहासादिपूर्णं !
समाधिस्तमूर्तिं भजे ज्ञानदेवम् ||४||

सदापंढरीनाथपादाब्जभृङ्गं
निवृत्तीश्वरानुग्रहात्प्राप्ततत्वम् ||
महेन्द्रायणीतीरभूमौ वसन्तं !
समाधिस्तमूर्तिं भजे ज्ञानदेवम् ||५||

रणेकृष्णबीभत्सुसंवादभूतो !
रुगीतार्थबोधाय ज्ञानेश्वरीवै ||
कृति निर्मिति:येन च प्राकृतोक्त्या !
माधिस्तमूर्तिं भजे ज्ञानदेवम् ||६||

चिराभ्याससंयोग सिद्धेर्बलाढय: !
बृहदव्याघ्रशायी महानचांगदेव : ||
निरीक्ष्याग्रकुड्यागतंवीतगर्व: !
समाधिस्तमूर्तिं भजे ज्ञानदेवम् ||७||

क्वचित्तीर्थयात्रा मिश्रेणेतिनित्वा !
यंवेद्दतत्वंन जानासि विष्णो: ||
यत:प्रेषित: खेचर नामदेव: !
समाधिस्तमूर्तिं भजे ज्ञानदेवम्  !!८!!

|| श्री ज्ञानेश्वराष्टकं स्तोत्रम् समाप्तम्

श्री सार्थ पांडुरंग अष्टक पहा
येथे क्लिक करा

स्तोत्र संग्रह

1 ✔👇हे इतरांही शेअर करा 👇

Leave a Reply

Your email address will not be published. Required fields are marked *