नवग्रह स्तोत्र

1 ✔👇हे इतरांही शेअर करा 👇

धनंजय महाराज मोरे

॥ नवग्रह स्तोत्र 
अथ नवग्रह स्तोत्र
श्री गणेशाय नमः
जपाकुसुम संकाशं काश्यपेयं महदद्युतिम् 
तमोरिंसर्वपापघ्नं प्रणतोSस्मि दिवाकरम्  १ 
दधिशंखतुषाराभं क्षीरोदार्णव संभवम् 
नमामि शशिनं सोमं शंभोर्मुकुट भूषणम्  २ 
धरणीगर्भ संभूतं विद्युत्कांति समप्रभम् 
कुमारं शक्तिहस्तं तं मंगलं प्रणाम्यहम्  ३ 
प्रियंगुकलिकाश्यामं रुपेणाप्रतिमं बुधम् 
सौम्यं सौम्यगुणोपेतं तं बुधं प्रणमाम्यहम्  ४ 
देवानांच ऋषीनांच गुरुं कांचन सन्निभम् 
बुद्धिभूतं त्रिलोकेशं तं नमामि बृहस्पतिम्  ५ 
हिमकुंद मृणालाभं दैत्यानां परमं गुरुम् 
सर्वशास्त्र प्रवक्तारं भार्गवं प्रणमाम्यहम्  ६ 
नीलांजन समाभासं रविपुत्रं यमाग्रजम् 
छायामार्तंड संभूतं तं नमामि शनैश्चरम्  ७ 
अर्धकायं महावीर्यं चंद्रादित्य विमर्दनम् 
सिंहिकागर्भसंभूतं तं राहुं प्रणमाम्यहम्  ८ 
पलाशपुष्पसंकाशं तारकाग्रह मस्तकम् 
रौद्रंरौद्रात्मकं घोरं तं केतुं प्रणमाम्यहम्  ९ 
इति श्रीव्यासमुखोग्दीतम् यः पठेत् सुसमाहितः 
दिवा वा यदि वा रात्रौ विघ्न शांतिर्भविष्यति  १० 
नरनारी नृपाणांच भवेत् दुःस्वप्ननाशनम् 
ऐश्वर्यमतुलं तेषां आरोग्यं पुष्टिवर्धनम्  ११ 
ग्रहनक्षत्रजाः पीडास्तस्कराग्निसमुभ्दवाः 
ता सर्वाःप्रशमं यान्ति व्यासोब्रुते न संशयः  १२ 

 इति श्रीव्यास विरचितम् आदित्यादी नवग्रह स्तोत्रं संपूर्णं 
1 ✔👇हे इतरांही शेअर करा 👇

Leave a Reply

Your email address will not be published. Required fields are marked *