पितृस्तुति

1 ✔👇हे इतरांही शेअर करा 👇

पितृस्तुति*

रुचिरुवाच
नमस्येsहं पितॄन् भक्त्या ये वसन्त्यधिदैवतम् । 
देवैरपि हि तर्प्यन्ते ये श्राद्धेषु स्वधोत्तरैः ॥ १ ॥
नमस्येsहं पितॄन् स्वर्गे ये तर्प्यन्ते महर्षिभिः । 
श्राद्धैर्मनोमयैर्भक्त्या भुक्तिमुक्तिमभीप्सुभि: ॥ २ ॥
नमस्येsहं पितॄन् स्वर्गे सिद्धाः संतर्पयन्ति यान् ।
श्राद्धेषु दिव्यैः सकलैरुपहारैरनुत्तमैः ॥ ३ ॥
नमस्येsहं पितॄन् भक्त्या येsर्च्यन्ते गुह्यकैर्दिवि । 
तन्मयत्वेन वाञ्छद्भिर्ॠद्धिमात्यन्तिकीं पराम् ॥ ४ ॥ 
नमस्येsहं पितॄन् मर्त्यैरर्च्यन्ते भुवि ये सदा । 
श्राद्धेषु श्राद्धयाभीष्टलोकपुष्टिप्रदायिनः ॥ ५ ॥
नमस्येsहं पितॄन् विप्रैरर्च्यन्ते भुवि ये सदा । 
वाञ्छिताभीष्टलाभाय प्राजापत्यप्रदायिनः ॥ ६ ॥
नमस्येsहं पितॄन् ये वै तर्प्यन्तेsरण्यवासिभिः । 
वन्यैः श्राद्धैर्यताहारैस्तपोनिर्धूतकल्मषैः ॥ ७ ॥
नमस्येsहं पितॄन् विप्रैर्नैष्ठिकैर्धर्मचारिभिः । 
ये संयतात्मभिर्नित्यं संतर्प्यन्ते समाधिभिः ॥ ८ ॥
नमस्येsहं पितॄञ्छ्राद्धै राजन्यास्तर्पयन्ति यान् ।
कव्यैरशेषैर्विधिवल्लोकद्वयफलप्रदान् ॥ ९ ॥
नमस्येsहं पितॄन् वैश्यैरर्च्यन्ते भुवि ये सदा । 
स्वकर्माभिरतैर्न्नित्यं पुष्पधूपान्नवारिभिः ॥ १० ॥
नमस्येsहं पितॄञ्छ्राद्धे शूद्रैरपि च भक्तितः । 
संतर्प्यन्ते जगत्कृत्स्नं नाम्ना ख्याताः सुकालिनः ॥ ११ ॥ 
 नमस्येsहं पितॄञ्छ्राद्धे पाताले ये महासुरैः । 
संतर्प्यन्ते सुधाहारास्त्यक्तदम्भमदैः सदा ॥ १२ ॥
 नमस्येsहं पितॄञ्छ्राद्धैरर्च्यन्ते ये रसातले । 
भोगैरशेषैर्विधिवन्नागैः कामानभीप्सुभिः ॥ १३ ॥
नमस्येsहं पितॄञ्छ्राद्धैः सर्पैः संतर्पितान् सदा । 
तत्रैव विधिवन्मन्त्रभोगसम्पत्समन्वितैः ॥ १४ ॥
पितॄन्नमस्ये निवसन्ति साक्षाद्दे देवलोकेsथ महीतले वा ।
 तथान्तरिक्षे च सुरारिपूज्यास्ते वै प्रतीच्छन्तु मयोपनीतम् ॥ १५ ॥
पितॄन्नमस्ये परमार्थभूता ये वै विमाने नोवसन्त्यमूर्ताः ।
यजन्ति यानस्तमलैर्मनोभिर्योगीश्र्वराः क्लेशविमुक्तिहेतून् ॥ १६ ॥
पितॄन्नमस्ये दिवि ये च मूर्त्ताः स्वधाभुजः काम्यफलाभिसन्धौ ।
प्रदानशक्ताः सकलेप्सितानां विमुक्तिदा येsनभिसंहितेषु ॥ १७ ॥
 तृप्यन्तु तेsस्मिन्पितरः समस्ता इच्छावतां ये प्रदिशन्ति कामान् ।
सुरत्वमिन्द्रत्वमितोsधिकं वा गजाश्र्वरत्नानि महागृहाणि ॥ १८ ॥
सोमस्य ये रश्मिषु येsर्कबिम्बे शुक्ले विमाने च सदा वसन्ति ।
तृप्यन्तु तेsस्मिन्पितरोsन्नतोयैर्गन्धादिना पुष्टिमितो व्रजन्तु ॥ १९ ॥
येषां हुतेsग्रौ हविषा च तृप्तिर्ये भुञ्जते विप्रशरीरसंस्थाः ।
ये पिण्डदानेन मुदं प्रयान्ति तृप्यन्तु तेsस्मिन्पितरोsन्नतोयैः ॥ २० ॥
ये खड्गमांसेन सुरैरभीष्टैः कृष्णैस्तिलैर्दिव्यमनोहरैश्र्च ।
कालेन शाकेन महर्षिवर्यैः संप्रीणितास्ते मुदमत्र यान्तु ॥ २१ ॥
कव्यान्यशेषाणि च यान्यभीष्टान्यतीव तेषां मम पूजितानाम् ।
तेषां च सांनिध्यमिहास्तु पुष्पगन्धाम्बुभोज्येषु मया कृतेषु ॥ २२ ॥
दिने दिने ये प्रतिगृह्णतेsर्चा मासान्तपूज्या भुवि येsष्टकासु ।
ये वत्सरान्तेsभ्युदये च पूज्याः प्रयान्तु ते मे पितरोsत्र तुष्टिम् ॥ २३ ॥
पूज्या द्विजानां कुमुदेन्दुभासो ये क्षत्रियाणां ज्वलनार्कवर्णाः ।
तथा विशां ये कनकावदाता नीलीप्रभाः शूद्रजनस्य ये च ॥ २४ ॥
तेsस्मिन्समस्ता मम पुष्पगन्धधूपाम्बुभोज्यादिनिवेदनेन ।
तथाग्निहोमेन च यान्ति तृप्तिं सदा पितृभ्यः प्रणतोsस्मि तेभ्यः ॥ २५ ॥
ये देवपूर्वाण्यभितृप्तिहेतोरश्नन्ति कव्यानि शुभाह्रतानि ।
तृप्ताश्र्च ये भूतिसृजो भवन्ति तृप्यन्तु तेsस्मिन् प्रणतोsस्मि तेभ्यः ॥ २६ ॥
रक्षांसि भूतान्यसुरांस्तथोग्रान् निर्णाशयन्तु त्वशिवं प्रजानाम् ।
आद्दाः सुराणाममरेशपूज्यास्तृप्यन्तु तेsस्मिन् प्रणतोsस्मि तेभ्यः ॥ २७ ॥
अग्निष्वात्ता बर्हिषद आज्यपाः सोमपास्तथा । 
व्रजन्तु तृप्तिं श्राद्धेsस्मिन्पितरस्तर्पिता मया ॥ २८ ॥
 अग्निष्वात्ताः पितृगणाः प्राचीं रक्षन्तु मे दिशम् । 
तथा बर्हिषदः पान्तु याम्यां मे पितरः सदा ।
प्रतीचीमाज्यपास्तद्वदुदीचीमपि सोमपाः ॥ २९ ॥
रक्षोभूरपिशाचेभ्यस्तथैवासुरदोषतः । 
सर्वतः पितरो रक्षां कुर्वन्तु मम नित्यशः ॥ ३० ॥
विश्र्वो विश्र्वभुगाराध्यो धर्मो धन्यः शुभाननः । 
भूतिदो भूतिकृद भूतिः पितृणां ये गणा नव ॥ ३१ ॥
कल्याणः कल्यदः कर्ता कल्य कल्यतराश्रयः । 
कल्यताहेतुरनघःषडिमे ते गणाः स्मृताः ॥ ३२ ॥
वरो वरेण्यो वरदस्तुष्टिदः पुष्टिदस्तथा । 
विश्र्वपाता तथा धाता सप्तैते च गणाः स्मृताः ॥ ३३ ॥
महान्महात्मा महितो महिमावान्महाबलः । 
गणाः पञ्च तथैवैते पितृणां पापनाशनाः ॥ ३४ ॥
सुखदो धनदश्र्चान्यो धर्मदोsन्यश्र्च भूतिदः । 
पितृणां कथ्यते चैव तथा गणचतुष्टयम् ॥ ३५ ॥ 
एकत्रिंशत्पितृगणा यैर्व्याप्तमखिलं जगत् । 
त एवात्र पितृगणास्तुष्यन्तु च मदाहितात् ॥ ३६ ॥ 
॥ इति श्री गरुड पुराणे प्रजापति रुचिकृतं पितृ स्तुति संपूर्णा ॥

संकलन :- अशोककाका कुलकर्णी

1 ✔👇हे इतरांही शेअर करा 👇

Leave a Reply

Your email address will not be published. Required fields are marked *