सार्थ पंचदशी मराठी द्वादशः परिच्छेदः- ब्रह्मानन्दे आत्मानन्दः श्लोक १ ते २०

सार्थ पंचदशी सूची नन्वेवं वासनानन्दाद्‌ब्रह्मानन्दादपीतरम् ।वेत्तु योगी निजानन्दं मूढस्यात्रास्ति का गतिः ॥ १ ॥धर्माधर्मवशादेष जायतां म्रियतामपि ।पुनः पुनर्देहलक्षैः किं नो दाक्षिण्यतो वद ॥ २ ॥अस्ति वोऽनुजिघृक्षुवाद्दाक्षिण्येन प्रयोजनम् ।तर्हि ब्रूहि स मूढः किं जिज्ञासुर्वा पराङ्मुखः ॥ ३ ॥ उपास्तिं कर्म वा ब्रूयाद्विमुखाय यथोचितम् ।मन्दप्रज्ञं तु जिज्ञासुमात्मानन्देन बोधयेत् ॥ ४ ॥बोधयामास मैत्रेयीं याज्ञवल्क्यो निजप्रियाम् ।न वा अरे … Continue reading सार्थ पंचदशी मराठी द्वादशः परिच्छेदः- ब्रह्मानन्दे आत्मानन्दः श्लोक १ ते २०