सार्थ पंचदशी मराठी द्वादशः परिच्छेदः- ब्रह्मानन्दे आत्मानन्दः श्लोक ८१ ते ९०

सार्थ पंचदशी सूची यद्योगेन तदेवैति वदामो ज्ञानसिद्धये ।योगः प्रोक्तो विवेकेन ज्ञानं किं नोपजायते ॥ ८१ ॥ यत् साङ्ख्यैः प्राप्यते स्थानं तद्योगैरपि गम्यते ।इति स्मृतं फलैकत्वं योगिनां च विवेकिनाम् ॥ ८२ ॥असाध्यः कस्यचिद्योगः कस्यचिज्ज्ञाननिश्चयः ।इत्थं विचार्यमार्गौ द्वौ जगाद परमेश्वरः ॥ ८३ ॥योगे कोऽतिशयस्तेऽत्र ज्ञानमुक्तं समं द्वयोः ।रागद्वेषाद्यभावश्च तुल्यो योगिविवेकिनोः ॥ ८४ ॥न प्रीतिर्विषयेष्वस्ति प्रेयानात्मेति जानतः ।कुतो … Continue reading सार्थ पंचदशी मराठी द्वादशः परिच्छेदः- ब्रह्मानन्दे आत्मानन्दः श्लोक ८१ ते ९०