सार्थ पंचदशी मराठी द्वादशः परिच्छेदः- ब्रह्मानन्दे आत्मानन्दः श्लोक ६१ ते ८०

सार्थ पंचदशी सूची एवं स्थिते विवादोऽत्र प्रतिबुद्धविमूढयोः ।श्रुत्योदाहारि तत्रात्मा प्रेयानित्येव निर्णयः ॥ ६१ ॥साक्ष्येव दृश्यादन्यस्मात्प्रेयानित्याह तत्त्ववित् ।प्रेयान्पुत्रादिरेवेमं भोक्तुं साक्षीति मूढधीः ॥ ६२ ॥आत्मनोऽन्यं प्रियं ब्रूते शिष्यश्च प्रतिवाद्यपि ।तस्योत्तरं वचोबोधशापौ कुर्यात्तयोः क्रमात् ॥ ६३ ॥ प्रियं त्वां रोत्स्यतीत्येवमुत्तरं वक्ति तत्त्ववित् ।स्वोक्तप्रियस्य दुष्टत्वं शिष्यो वेत्ति विवेकतः ॥ ६४ ॥अलभ्यमानस्तनयः पितरौ क्लेशयेच्चिरम् ।लब्धोऽपि गर्भपातेन प्रसवेन च बाधते ॥ … Continue reading सार्थ पंचदशी मराठी द्वादशः परिच्छेदः- ब्रह्मानन्दे आत्मानन्दः श्लोक ६१ ते ८०