सार्थ पंचदशी मराठी द्वादशः परिच्छेदः- ब्रह्मानन्दे आत्मानन्दः श्लोक ४१ ते ६०

सार्थ पंचदशी सूची भेदोऽस्ति पञ्चकोषेषु साक्षिणो न तु भात्यसौ ।मिथ्यात्मताऽतः कोषाणां स्थाणोर्चौरात्मता यथा ॥ ४१ ॥न भाति भेदो नाप्यस्ति साक्षिणोऽप्रतियोगिनः ।सर्वान्तरत्वात् तस्यैव मुख्यमात्मत्वमिष्यते ॥ ४२ ॥ सत्येवं व्यवहारेषु येषु यस्यात्मतोचिता ।तेषु तस्यैव शेषित्वं सर्वस्यान्यस्य शेषता ॥ ४३ ॥मुमूर्षोर्गृहरक्षादौ गौणात्मैवोपयुज्यते ।न मुख्यात्मा न मिथ्यात्मा पुत्रः शेषी भवत्यतः ॥ ४४ ॥ अध्येता वह्निरित्यत्र सन्नप्यग्निर्न गृह्यते ।अयोग्यत्वेन योग्यत्वाद्बटुरेवात्र … Continue reading सार्थ पंचदशी मराठी द्वादशः परिच्छेदः- ब्रह्मानन्दे आत्मानन्दः श्लोक ४१ ते ६०