सार्थ पंचदशी मराठी द्वादशः परिच्छेदः- ब्रह्मानन्दे आत्मानन्दः श्लोक २१ ते ४०

सार्थ पंचदशी सूची अथ केयं भवेत्प्रीतिः श्रूयते या निजात्मनि ।रागो वध्वादि विषये श्रद्धा यागादि कर्मणि ॥ २१ ॥ भक्तिः स्याद्गुरुदेवादाविच्छा त्वप्राप्तवस्तुनि ।तर्ह्यस्तु सात्विकी वृत्तिः सुखमात्रानुवर्तिनी ॥ २२ ॥ प्राप्ते नष्टेऽपि सद्‌भावादिच्छतो व्यतिरिच्यते ।सुखसाधनतोपाधेरन्नपानादयः प्रियाः ॥ २३ ॥ आत्मानुकुल्यादन्नादिसमश्चेदमुनात्र कः ।अनुकूलयितव्यः स्यान्नेकस्मिन्कर्मकर्तृता ॥ २४ ॥ सुखे वैषयिके प्रीतिमात्रमात्मा त्वतिप्रियः ।सुखे व्यभिचरत्येषा नात्मनि व्यभिचारिणी ॥ २५ ॥ … Continue reading सार्थ पंचदशी मराठी द्वादशः परिच्छेदः- ब्रह्मानन्दे आत्मानन्दः श्लोक २१ ते ४०