सार्थ पंचदशी मराठी त्रयोदशः परिच्छेदः- ब्रह्मानन्दे अद्वैतानन्दः श्लोक १ ते २०

सार्थ पंचदशी सूची योगानन्दः पुरोक्तो यः स आत्मानन्द इष्यताम् ।कथं ब्रह्मत्वमेतस्य सद्वयस्येति चेच्छृणु ॥ १ ॥ आकाशादिस्वदेहान्तं तैत्तिरीयश्रुतीरितम् ।जगन्नास्त्यन्यदानन्दादद्वैतब्रह्मता ततः ॥ २ ॥आनन्दादेव तज्जातं तिष्ठत्यानन्द एव तत् ।आनन्द एव लीनं चेत्युक्तानन्दात्कथं पृथक् ॥ ३ ॥ कुलालाद्घट उत्पन्नो भिन्नश्चेति न शङ्क्यताम् ।मृद्वदेषः उपादानं न निमित्तं कुलालवत् ॥ ४ ॥ स्थितिर्लयश्च कुम्भस्य कुलाले स्तो न हि क्वचित् … Continue reading सार्थ पंचदशी मराठी त्रयोदशः परिच्छेदः- ब्रह्मानन्दे अद्वैतानन्दः श्लोक १ ते २०