सार्थ पंचदशी मराठी त्रयोदशः परिच्छेदः- ब्रह्मानन्दे अद्वैतानन्दः श्लोक ८१ ते १०४

सार्थ पंचदशी सूची यावद्यावदवज्ञा स्यात्तावत्तावत्तदीक्षणम् ।यावद्यावद्वीक्ष्यते तत्तावत्तावदुभे त्यजेत् ॥ ८१ ॥तदभ्यासेन विद्यायां सुस्थितायामयं पुमान् ।जीवन्नेव भवेन्मुक्तो वपुरस्तु यथा तथा ॥ ८२ ॥तच्चिन्तनं तत्कथनमन्योन्यं तत्प्रबोधनम् ।एतदेकपरत्वं च तदभ्यासं विदुर्बुधाः ॥ ८३ ॥वासनानेककालिना दीर्घकालं निरन्तरम् ।सादरं चाभ्यस्यमाने सर्वथैव निवर्तते ॥ ८४ ॥मृच्छक्तिवत् ब्रह्मशक्तिरनेकाननृतान्सृजेत् ।यद्वा जीवगता निद्रा स्वप्नश्चात्र निदर्शनम् ॥ ८५ ॥ निद्राशक्तिर्यथा जीवे दुर्घटस्वप्नकारिणी ।ब्रह्मण्येषा तथा माया … Continue reading सार्थ पंचदशी मराठी त्रयोदशः परिच्छेदः- ब्रह्मानन्दे अद्वैतानन्दः श्लोक ८१ ते १०४