सार्थ पंचदशी मराठी त्रयोदशः परिच्छेदः- ब्रह्मानन्दे अद्वैतानन्दः श्लोक ६१ ते ८०

सार्थ पंचदशी सूची एकमृत्पिण्डविज्ञानात्सर्वमृण्मयधीर्यथा ।तथैकब्रह्मबोधेन जगद्बुद्धिर्विभाव्यताम् ॥ ६१ ॥सच्चित्सुखात्मकं ब्रह्म नामरूपात्मकं जगत् ।तापनीये श्रुतं ब्रह्म सच्चिदानन्दलक्षणम् ॥ ६२ ॥ सद्‌रूपमारुणिः प्राह प्रज्ञानं ब्रह्म बह्वृचाः ।सनत्कुमार आनन्दमेवमन्यत्र गम्यताम् ॥ ६३ ॥विचिन्त्य सर्वरूपाणि कृत्वा नामानि तिष्ठति ।अहं व्याकरवाणीमे नामरूपे इति श्रुतिः ॥ ६४ ॥अव्याकृतं पुरा सृष्टेरूर्ध्वं व्याक्रीयते द्विधा ।अचिन्त्यशक्तिर्मायैषा ब्रह्मण्यव्याकृताभिधा ॥ ६५ ॥अविक्रियब्रह्मनिष्ठा विकारं यात्यनेकधा ।मायां तु … Continue reading सार्थ पंचदशी मराठी त्रयोदशः परिच्छेदः- ब्रह्मानन्दे अद्वैतानन्दः श्लोक ६१ ते ८०