सार्थ पंचदशी मराठी त्रयोदशः परिच्छेदः- ब्रह्मानन्दे अद्वैतानन्दः श्लोक ४१ ते ६०

सार्थ पंचदशी सूची निस्तत्त्वं भासमानं च व्यक्तमुत्पत्तिनाशभाक् ।तदुत्पत्तौ तस्य नाम वाचा निष्पाद्यते नृभिः ॥ ४१ ॥व्यक्ते नष्टेऽपि नामैतन्नृवक्त्रेष्वनुवर्तते ।तेन नाम्ना निरूप्यत्वाद्‌व्यक्तं तद्‌रूपमुच्यते ॥ ४२ ॥निस्तत्त्वत्वाद्विनाशित्वाद्वाचारम्भणनामतः ।व्यक्तस्य न तु तद्‌रूपं सत्यं किञ्चिन्मृदादिवत् ॥ ४३ ॥व्यक्तकाले ततः पूर्वमूर्ध्वमप्येकरूपभाक् ।स तत्त्वमविनाशं च सत्यं मृद्वस्तु कथ्यते ॥ ४४ ॥ व्यक्तं घटो विकारश्चेत्येतैर्नामभिरीरितः ।अर्थश्चेदनृतः कस्मान्न मृद्बोधे निवर्तते ॥ ४५ ॥ … Continue reading सार्थ पंचदशी मराठी त्रयोदशः परिच्छेदः- ब्रह्मानन्दे अद्वैतानन्दः श्लोक ४१ ते ६०