सार्थ पंचदशी मराठी त्रयोदशः परिच्छेदः- ब्रह्मानन्दे अद्वैतानन्दः श्लोक २१ ते ४०

सार्थ पंचदशी सूची आदौ मनस्तदनुबन्धविमोक्षदृष्टीःपश्चात्प्रपञ्चरचना भुवनाभिधाना ।इत्यादिका स्थितिरियं हि गता प्रतिष्ठा-माख्यायिका सुभगबालजनोदितेव ॥ २१ ॥बालस्य हि विनोदाय धात्री शक्ति शुभां कथाम् ।क्वचित्सन्ति महाबाहो राजपुत्रास्त्रयः शुभाः ॥ २२ ॥द्वौ न जातौ तथैकस्तु गर्भ एव न च स्थितः ।वसन्ति ते धर्मयुक्ता अत्यन्तासति पत्तने ॥ २३ ॥स्वकीयाच्छून्यनगरान्निर्गत्य विमलाशयाः ।गच्छन्तो गगने वृक्षान् ददृशुः फलशालिनः ॥ २४ ॥भविष्यन्नगरे तत्र राजपुत्रास्त्रयोऽपि … Continue reading सार्थ पंचदशी मराठी त्रयोदशः परिच्छेदः- ब्रह्मानन्दे अद्वैतानन्दः श्लोक २१ ते ४०