सार्थ पंचदशी मराठी तृतीयः परिच्छेदः – पञ्चकोशविवेकः श्लोक १ ते २०

सार्थ पंचदशी सूची गुहाहितं ब्रह्म यत्तत्पञ्चकोष विवेकतः ।बोद्धुं शक्यं ततः कोषपञ्चकं प्रविविच्यते ॥ १ ॥गुरु – “यो वेद निहितं गुहायां” या श्रुतीने जें गुहेमध्ये असणारे ब्रह्म सांगितलें, तें पंचकोशांच्या विवेकाने समजण्याजोगे आहे. याकरितां आम्ही पंचकोशांचें विवेचन करून दाखवितों. ॥१॥ देहादभ्यन्तरः प्राणः प्राणादभ्यन्तरं मनः ।ततः कर्ता ततो भोक्ता गुहा सेयं परम्परा ॥ २ ॥शि०- श्रुतींनी जी … Continue reading सार्थ पंचदशी मराठी तृतीयः परिच्छेदः – पञ्चकोशविवेकः श्लोक १ ते २०