सार्थ पंचदशी मराठी चतुर्दशः परिच्छेदः- ब्रह्मानन्दे विद्यानन्दः श्लोक १ ते २०

सार्थ पंचदशी सूची योगेनात्मविवेकेन द्वैतमिथ्यात्वचिन्तया ।ब्रह्मानन्दं पश्यतोऽथ विद्यानन्दो निरूप्यते ॥ १ ॥विषयानन्दवद्विद्यानन्दोधीवृत्तिरूपकः ।दुःखाभावादिरूपेण प्रोक्त एष चतुर्विधः ॥ २ ॥दुःखाभावश्च कामाप्तिः कृतकृत्योऽहमित्यसौ ।प्राप्तप्राप्योऽहमित्येव चातुर्विध्यमुदाहृतम् ॥ ३ ॥ऐहिकं च आमुष्मिकं चेत्येवं दुःखं द्विधेरितम् ।निवृत्तिमैहिकस्याह बृहदारण्यकं वचः ॥ ४ ॥आत्मानं चेद्विजानीयादयमस्मीति पूरुषः ।किमिच्छन्कस्य कामाय शरीरमनुसंज्वरेत् ॥ ५ ॥जीवात्मा परमात्मा चेत्यात्मा द्विविध ईरितः ।चित्तादात्म्यात्त्रिभिर्देहैर्जीवः सन् भोक्तृतां व्रजेत् ॥ ६ … Continue reading सार्थ पंचदशी मराठी चतुर्दशः परिच्छेदः- ब्रह्मानन्दे विद्यानन्दः श्लोक १ ते २०