सार्थ पंचदशी मराठी चतुर्दशः परिच्छेदः- ब्रह्मानन्दे विद्यानन्दः श्लोक २१ ते ३५

सार्थ पंचदशी सूची सत्ता चितिर्द्वयं व्यक्तं धीवृत्त्योर्घोरमूढयोः ।शान्तवृत्तौ त्रयं व्यक्तं मिश्रं ब्रह्मेत्थमीरितम् ॥ २१॥अमिश्रं ज्ञानयोगाभ्यां तौ च पूर्वमुदीरितौ ।आद्येऽध्याये योगचिन्ता ज्ञानमध्यायोर्द्वयोः ॥२२॥असत्ता जाड्यदुःखे द्वे मायारूपं त्रयं त्विदम् ।असत्ता नरशृङ्गादौ जाड्यं काष्ठशिलादिषु ॥२३॥घोरमूढधियोर्दुःखमेवं माया विजृम्भिता ।शान्तादि बुद्धिवृत्त्यैक्यान्मिश्रं ब्रह्मेति कीर्तितम् ॥२४॥एवं स्थितेऽत्र यो ब्रह्म ध्यातुमिच्छेत्पुमानसौ ।नृशृङ्गादिमुपेक्षेत शिष्टं ध्यायेद्यथायथम् ॥२५॥शिलादौ नामरूपे द्वे त्यक्त्वा सन्मात्रचिन्तनम् ।त्यक्त्वा दुःखं घोरमूढधियोः सच्चिद्विचिन्तनम् … Continue reading सार्थ पंचदशी मराठी चतुर्दशः परिच्छेदः- ब्रह्मानन्दे विद्यानन्दः श्लोक २१ ते ३५