सार्थ पंचदशी मराठी चतुर्दशः परिच्छेदः- ब्रह्मानन्दे विद्यानन्दः श्लोक १ ते २०

सार्थ पंचदशी सूची अथात्र विषयानन्दो ब्रह्मानन्दांशरूपभाक् ।निरूप्यते द्वारभूतस्तदंशत्वं श्रुतिर्जगौ ॥ १ ॥ एषोऽस्य परमानन्दो योऽखण्डैकरसात्मकः ।अन्यानि भूतान्येतस्य मात्रामेवोपभुञ्जते ॥ २ ॥शान्ता घोरास्तथा मूढा मनसो वृत्तयस्त्रिधा ।वैराग्यं क्षान्तिरौदार्यमित्याद्याः शान्तवृत्तयः ॥ ३ ॥तृष्णा स्नेहो रागलोभावित्याद्या घोरवृत्तयः ।संमोहोभयमित्याद्याः कथिता मूढवृत्तयः ॥ ४ ॥वृत्तिष्वेतासु सर्वासु ब्रह्मणश्चित्स्वभावता ।प्रतिबिम्बति शान्तासु सुखं च प्रतिबिम्बति ॥ ५ ॥रूपं रूपं बभूवासौ प्रतिरूप इति श्रुतिः … Continue reading सार्थ पंचदशी मराठी चतुर्दशः परिच्छेदः- ब्रह्मानन्दे विद्यानन्दः श्लोक १ ते २०