सार्थ पंचदशी मराठी चतुर्दशः परिच्छेदः- ब्रह्मानन्दे विद्यानन्दः श्लोक २१ ते ४०

सार्थ पंचदशी सूची युवा रूपी च विद्यावान्नीरोगो दृढचित्तवान् ।सैन्योपेतः सर्वपृथ्वीं वित्तपूर्णां प्रपालयन् ॥ २१ ॥सर्वैर्मानुष्यकैर्भोगैः सम्पन्नस्तृप्तभूमिपः ।यमानन्दमवाप्नोति ब्रह्मविच्च तमश्नुते ॥ २२ ॥मर्त्येभोगे द्वयोर्नास्ति कामस्तृप्तिरतः समा ।भोगान्निष्कामतैकस्य परस्यापि विवेकतः ॥ २३ ॥ श्रोत्रियत्वाद्वेदशास्त्रैर्भोग्यदोषानवेक्षते ।राजा बृहद्रथो दोषांस्तान् गाथाभिरुदाहरत् ॥ २४ ॥देहदोषाश्चित्तदोषा भोग्यदोषा अनेकशः ।शुना वान्ते पायसे नो कामस्तद्वद्विवेकिनः ॥ २५ ॥निष्कामत्वे समेऽप्यत्र राज्ञः साधनसञ्चये ।दुःखमासीद्‌भाविनाशादितिभीरनुवर्तते ॥ २६ … Continue reading सार्थ पंचदशी मराठी चतुर्दशः परिच्छेदः- ब्रह्मानन्दे विद्यानन्दः श्लोक २१ ते ४०