सार्थ पंचदशी मराठी एकादशः परिच्छेदः- ब्रह्मानन्दे योगानंदः श्लोक १ ते २०

सार्थ पंचदशी सूची ब्रह्मानन्दं प्रवक्ष्यामि ज्ञाते तस्मिन्नशेषतः ।ऐहिकामुष्मिकानर्थव्रातं हित्वा सुखायते ॥ १ ॥ ब्रह्मवित्परमाप्नोति शोकं तरति चात्मवित् ।रसो ब्रह्मरसं लब्ध्वाऽऽनन्दी भवति नान्यथा ॥ २ ॥प्रतिष्ठां विन्दते स्वस्मिन् यदा स्यादथ सोऽभयः ।कुरुतेऽस्मिन्नन्तरं चेदथ तस्य भयं भवेत् ॥ ३ ॥वायुः सूर्यो वह्निरिन्द्रो मृत्युर्जन्मान्तरेऽन्तरम् ।कृत्वा धर्मं विजानन्तोऽप्यस्माद्‌भीत्या चरन्ति हि ॥ ४ ॥आनन्दं ब्रह्मणो विद्वान्न बिभेति कुतश्चन ।एतमेव तपेन्नैषा … Continue reading सार्थ पंचदशी मराठी एकादशः परिच्छेदः- ब्रह्मानन्दे योगानंदः श्लोक १ ते २०