सार्थ पंचदशी मराठी एकादशः परिच्छेदः- ब्रह्मानन्दे योगानंदः श्लोक १२१ ते १३४

सार्थ पंचदशी सूची तादृक् पुमानुदासीनकालेऽप्यानन्दवासनाम् ।उपेक्ष्य मुख्यमानन्दं भावयत्येव तत्परः ॥ १२१ ॥परव्यसनिनी नारी व्यग्रापि गृहकर्मणि ।तदेवास्वादयत्यन्तः परसङ्गरसायनम् ॥ १२२ ॥एवं तत्त्वे परे शुद्धे धीरो विश्रान्तिमागतः ।तदेवास्वादयत्यन्तर्बहिर्व्यवहारन्नपि ॥ १२३ ॥धीरत्वमक्षप्राबल्येऽप्यानन्दास्वादवाञ्छया ।तिरस्कृत्याखिलाक्षाणि तच्चिन्तायां प्रवर्तनम् ॥ १२४ ॥भारवाही शिरोभारं मुक्त्वास्ते विश्रमं गतः ।संसारव्यापृतित्यागे तादृग्बुद्धिस्तु विश्रमः ॥ १२५ ॥विश्रान्तिम्ं परमां प्राप्तस्त्वौदासीन्ये यथा तथा ।सुखदुःखदशायां च तदानन्दैकतत्परः ॥ १२६ ॥अग्निप्रवेशहेतौ … Continue reading सार्थ पंचदशी मराठी एकादशः परिच्छेदः- ब्रह्मानन्दे योगानंदः श्लोक १२१ ते १३४