सार्थ पंचदशी मराठी एकादशः परिच्छेदः- ब्रह्मानन्दे योगानंदः श्लोक ८१ ते १००

सार्थ पंचदशी सूची साङ्ख्यमेवैष जानाति न तु वेदानशेषतः ।यदि तर्हि त्वमप्येवं नाशेषं ब्रह्म वेत्सि हि ॥ ८१ ॥ अखण्डैकरसानन्दे मायातत्कार्यवर्जिते ।अशेषत्वसशेषत्ववार्तावसर एव कः ॥ ८२ ॥शब्दानेव पठस्याहो तेषामर्थं च पश्यसि ।शब्दपाठेऽर्थबोधस्ते सम्पाद्यत्वेन शिष्यते ॥ ८३ ॥अर्थे व्याकरणाद्बुद्धे साक्षात्कारोऽवशिष्यते ।स्यात्कृतार्थत्वधीर्यावत्तावद्गुरुमुपास्व भोः ॥ ८४ ॥ आस्तामेतद्यत्र यत्र सुखं स्याद्विषयैर्विना ।तत्र सर्वत्र विद्ध्येतां ब्रह्मानन्दस्य वासनाम् ॥ ८५ ॥विषयेष्वपि … Continue reading सार्थ पंचदशी मराठी एकादशः परिच्छेदः- ब्रह्मानन्दे योगानंदः श्लोक ८१ ते १००