सार्थ पंचदशी मराठी एकादशः परिच्छेदः- ब्रह्मानन्दे योगानंदः श्लोक ६१ ते ८०

सार्थ पंचदशी सूची ब्रह्मविज्ञानमानन्दमिति वाजसनेयिनः ।पठन्त्यतः स्वप्रकाशं सुखं ब्रह्मैव नेतरत् ॥ ६१ ॥यदज्ञानं तत्र लीनौ तौ विज्ञानमनोमयौ ।तयोर्हि विलयावस्था निद्राज्ञानं च सैव हि ॥ ६२ ॥विलीनघृतवत्पश्चात्स्याद्विज्ञानमयो घनः ।विलीनावस्थ आनन्दमयशब्देन कथ्यते ॥ ६३ ॥सुप्तिपूर्वक्षणे बुद्धिवृत्तिर्या सुखबिम्बिता ।सैव तद्‌बिम्बसहिता लीनानन्दमयस्ततः ॥ ६४ ॥अन्तर्मुखो य आनन्दमयो ब्रह्मसुखं तदा ।भुङ्क्ते चिद्‌बिम्बयुक्ताभिरज्ञानोत्पन्नवृत्तिभिः ॥ ६५ ॥अज्ञानवृत्तयः सूक्ष्मा विस्पष्टा बुद्धिवृत्तयः ।इति वेदान्तसिद्धान्तपारगाः … Continue reading सार्थ पंचदशी मराठी एकादशः परिच्छेदः- ब्रह्मानन्दे योगानंदः श्लोक ६१ ते ८०