सार्थ पंचदशी मराठी एकादशः परिच्छेदः- ब्रह्मानन्दे योगानंदः श्लोक ४१ ते ६०

सार्थ पंचदशी सूची तर्हि साधनजन्यत्वात्सुखं वैषयिकं भवेत् ।भवत्येवात्र निद्रायाः पूर्वं शय्यासनादिजम् ॥ ४१ ॥ निद्रायां तु सुखं यत्तज्जन्यते केन हेतुना ।सुखाभिमुखधीरादौ पश्चान्मज्जेत्परे सुखे ॥ ४२ ॥जाग्रद्‌व्यापृतिभिः श्रान्तो विश्रम्याथ विरोधिनि ।अपनीते स्वस्थचितोऽनुभवेद्विषये सुखम् ॥ ४३ ॥आत्माभिमुखधीवृत्तौ स्वानन्दः प्रतिबिम्बति ।अनुभूयैनमत्रापि त्रिपुट्या श्रान्तिमाप्नुयात् ॥ ४४ ॥ तत्छ्रमस्यापनुत्यर्थं जीवो धावेत्परात्मनि ।तेनैक्यं प्राप्य तत्रत्यो ब्रह्मानन्दः स्वयं भवेत् ॥ ४५ ॥दृष्टान्ताः … Continue reading सार्थ पंचदशी मराठी एकादशः परिच्छेदः- ब्रह्मानन्दे योगानंदः श्लोक ४१ ते ६०