सार्थ पंचदशी मराठी एकादशः परिच्छेदः- ब्रह्मानन्दे योगानंदः श्लोक २१ ते ४०

सार्थ पंचदशी सूची सुखं वैषयिकं शोकसहस्रेणावृतत्वतः ।दुःखमेवेति मत्वाह नाल्पेऽस्ति सुखमित्यसौ ॥ २१ ॥ननु द्वैते सुखं माभूदद्वैतेऽप्यस्ति नो सुखम् ।अस्ति चेदुपलभ्येत तथा च त्रिपुटी भवेत् ॥ २२ ॥ मास्त्वद्वैते सुखं किन्तु सुखमद्वैतमेव हि ।किं मानमिति चेन्नास्ति मानाकाङ्क्षा स्वयंप्रभे ॥ २३ ॥स्वप्रभत्वे भवद्वाक्यं मानं यस्माद्‌भवानिदम् ।अद्वैतमभ्युपेत्यास्मिन्सुखं नास्तीति भाषते ॥ २४ ॥ नाभ्युपैम्यहमद्वैतं त्वद्वचोऽनूद्य दूषणम् ।वच्मीति चेत्तदा ब्रूहि … Continue reading सार्थ पंचदशी मराठी एकादशः परिच्छेदः- ब्रह्मानन्दे योगानंदः श्लोक २१ ते ४०