सार्थ पंचदशी मराठी दशमः परिच्छेदः- नाटकदीपः श्लोक १ ते २६

सार्थ पंचदशी सूची परमात्माऽद्वयानन्दपूर्णः पूर्वं स्वमायया ।स्वयमेव जगद्‌भूत्वा प्राविशज्जीवरूपतः ॥ १ ॥विष्ण्वाद्युत्तमदेहेषु प्रविष्टो देवता भवेत् ।मर्त्याद्यधमदेहेषु स्थितो भजति मर्त्यताम् ॥ २ ॥अनेकजन्मभजनात् स्वविचारं चिकीर्षति ।विचारेण विनष्टायां मायायां शिष्यते स्वयम् ॥ ३ ॥अद्वयानन्दरूपस्य सद्वयत्वं च दुःखिता ।बन्धः प्रोक्तः स्वरूपेण स्थितिर्मुक्तिरितीर्यते ॥ ४ ॥अविचारकृतो बन्धो विचारेण निवर्तते ।तस्माज्जीवपरात्मानौ सर्वदैव विचारयेत् ॥ ५ ॥अहमित्यभिमन्ता यः कर्ताऽसौ तस्य साधनम् … Continue reading सार्थ पंचदशी मराठी दशमः परिच्छेदः- नाटकदीपः श्लोक १ ते २६